Shaktipeethas in Lalitopakhyanam

 Shaktipeethas in Brahmanda Puran 



ततः पीठानि पचाशदेकं च क्रमतो न्यसेत् । 

कामरूपं वारणासी नेपाल पौण्ड्रवर्धनम् ॥

वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् । 

आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् ॥

 कैलासं भृगुनगरं केदारं चन्द्रयुक्पुरम् । 

श्रीपीठ चैकवीरं च जालन्धं मालवं तथा ॥

कुळानं देविकोर्ट व गोकर्ण मारुतेश्वरम् । 

अट्टहासं च विरजं राजगेहमहापथे ॥ 

 कोलापुरमेलापुरं कालेश्वरं जयन्तिका ।

 उज्जयिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥ 

उड़ीशं च प्रयागं च षष्टिमायापुरं तथा । 

गौरीशं मलयगिरिं श्रीशैलं मेरुमेव च ॥ 

पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् ।

 स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥ 

 पुरोड्याणं तथा छाया छत्रमाहुर्मनीषिणः ।

लिपिक्रमसमायुक्त लिपिस्थानेषु विन्यसेत् ॥

Comments

Post a Comment

Popular posts from this blog

108 Shaktipeethas

Shaktipeethas in Brihad Nila Tantra