Posts

Showing posts with the label Durga

Kolhapur Mahalakshmi

Image
 Kolhapur Mahalakshmi is one of the Ashtadas Mahashaktipithas. Her temple is situated at Kolhapur, Maharashtra. She is also known as Ambabai. It is believed that Goddess Sati's Eyes were fallen here.  Legend  According to "Lakshmi Vijaya " and "Karavir Kshetra Mahatmya" She killed the demon Kolasur. Kolasur was her devotee. He meditated her and got supernatural powers . But he became a tyrant. He started to destroy everything. ( because his father was one of the sons of Tarakasura, they were killed before) . So all demigods went to Vishnu and asked for help. Lord vishnu worshipped Adi parashakti. Adi parashakti because complacent and took the form of Ambabai . Then she killed him. Iconography  Here is the dhyan mantra of Kolhapur mahalakshmi in Devnagari script.  सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥ मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती । नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥ तप्तकाञ्चनवर्णा...

Jogulamba Ashtottara Shatanamavali

Image
 Jogulamba Ashtottara Shatanamavali  । । जगुलाम्बा अष्टोत्तर शतनाम स्तोत्र ।। ।।जगुलाम्बा ध्यानम्। । श्रीबाक्देवीं महाकालीं महालक्ष्मीं सरस्वतीं त्रीशक्तिरूपिणीं अम्बां जोगुलाम्बां नमाम्यहम्। । लम्बस्तानिम विकृताक्षिम घोरा रूपम महाबलम प्रेतासन समरुधाम जोगुलअम्बम नामअम्याहम ।। पार्वती उवाचः  नमस्ते देव देवेश – शुलब्रिदवृशवाहन जोगुलअष्टोत्तरशतम – वदमे करुणा निधि । ईश्वर उवाचः श्रुनु पार्वती वक्ष्यामि सर्व पाप प्राणशनाम ज्ञानम मोक्षदं श्रीं नित्य कल्याण वर्धनम् ।। श्रीकरी श्रीमहादेवी चिन्तिअर्थ प्रदायिनी । शिर कपाल मालद्या विवेशी घुरनीतानाण ।। दम्ष्ट्रा कराल वदना राकिनी रम्याविग्रहा । शवासन समाना मज्जमांसशवप्रिया ।। मानिनी मंजूघोषा च माधवार्चित-पादुका ।। रुद्रमनदलगा रौद्री नग्ना शुष्कोदरी शिवा । बल्ली-वृश्चिक-घुकादि शिरोलंकार-मण्डिता चंडी चण्डातारकार चण्डकोपती भीषणा ।। पान-पत्राक्ष-सूत्रसी कुठारांचित सत्कार । स्वंभु कुसुमप्रतिता कुलमता कृशोदरी ।। लंबस्तनी लोलजिह्वा लंबमानना शिरोरूहा । दिंडी-वाद्य-प्रियादिया धमा धामरूनादिनी ।। कामाक्षी रेणुका काली कालसंकर्षिणीपरा । नित्या नित...

Jogulamba Ashtakam in Hindi

Image
 Jogulamba Ashtakam ( जगुलाम्बा अष्टकम् )  Introduction:- Jogulamba is a ferocious from of Adi parashakti. Her temple is situated at Alampur, in Andhra Pradesh. It is a Shaktipeeth. According to Adi Shankaracharya's Stotra, Alampur Shaktipeeth is one of the 18 Mahashaktipithas. Here is her stotra. Jogulamba Ashtakam in Hindi  महायोगिपीठस्थले तुङ्गभद्रा- -तटे सूक्ष्मकाश्यां सदासंवसन्तीम् । महायोगिब्रह्मेशवामाङ्कसंस्थां शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ १ ॥ ज्वलद्रत्नवैडूर्यमुक्ताप्रवाल प्रवीण्यस्थगाङ्गेयकोटीरशोभाम् । सुकाश्मीररेखाप्रभाख्यां स्वफाले शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ २ ॥ स्वसौन्दर्यमन्दस्मितां बिन्दुवक्त्रां रसत्कज्जलालिप्त पद्माभनेत्राम् । परां पार्वतीं विद्युदाभासगात्रीं शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ३ ॥ घनश्यामलापादसंलोक वेणीं मनः शङ्करारामपीयूषवाणीम् । शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ४ ॥ सुधापूर्ण गाङ्गेयकुम्भस्तनाढ्यां लसत्पीतकौशेयवस्त्रां स्वकट्याम् । गलेरत्नमुक्तावलीपुष्पहारां शरच्चन्द्रबिम्बां भजे जोग...