Jogulamba Ashtottara Shatanamavali
Jogulamba Ashtottara Shatanamavali
। । जगुलाम्बा अष्टोत्तर शतनाम स्तोत्र ।।
।।जगुलाम्बा ध्यानम्। ।
श्रीबाक्देवीं महाकालीं महालक्ष्मीं सरस्वतीं त्रीशक्तिरूपिणीं अम्बां जोगुलाम्बां नमाम्यहम्। ।
लम्बस्तानिम विकृताक्षिम घोरा रूपम महाबलम प्रेतासन समरुधाम जोगुलअम्बम नामअम्याहम ।।
पार्वती उवाचः
नमस्ते देव देवेश – शुलब्रिदवृशवाहन जोगुलअष्टोत्तरशतम – वदमे करुणा निधि ।
ईश्वर उवाचः
श्रुनु पार्वती वक्ष्यामि सर्व पाप प्राणशनाम ज्ञानम मोक्षदं श्रीं नित्य कल्याण वर्धनम् ।।
श्रीकरी श्रीमहादेवी चिन्तिअर्थ प्रदायिनी ।
शिर कपाल मालद्या विवेशी घुरनीतानाण ।।
दम्ष्ट्रा कराल वदना राकिनी रम्याविग्रहा ।
शवासन समाना मज्जमांसशवप्रिया ।।
मानिनी मंजूघोषा च माधवार्चित-पादुका ।।
रुद्रमनदलगा रौद्री नग्ना शुष्कोदरी शिवा ।
बल्ली-वृश्चिक-घुकादि शिरोलंकार-मण्डिता चंडी चण्डातारकार चण्डकोपती भीषणा ।।
पान-पत्राक्ष-सूत्रसी कुठारांचित सत्कार ।
स्वंभु कुसुमप्रतिता कुलमता कृशोदरी ।।
लंबस्तनी लोलजिह्वा लंबमानना शिरोरूहा ।
दिंडी-वाद्य-प्रियादिया धमा धामरूनादिनी ।।
कामाक्षी रेणुका काली कालसंकर्षिणीपरा ।
नित्या नित्यअन्नदात्री च कुमारी पूजनप्रिया ।।
योगद्या योगिसेव्या योगानन्द परायण ।
ब्राह्म्यादिमातृकायुक्ता वीरा
वीराधिनायिका ।।
सर्वविद्यामयी सर्व शक्ति पीठ स्वरूपिणी ।
हेमलापुरसंस्था हैमा हैमवती सती ।।
भैरवी भिषणा श्यामआ भैरवश टका वन्दिता ।
कला कल्वा भद्रकली चिन्नमस्ता मतङिन्ल् ।
धुमवती च बगला शाम्भवी शम्भुमोहिन्ल् ।।
स्वाहा स्वधा वशट्करा क्षुध तृश्ण मतिर्धृतिह् ।
निद्रा क्षमा डेश्ल्ला महमाया महबला ।।
ईन्द्रजै महेन्द्रदी जला विद्यविनोदिन्ल् ।
पन्चप्रणा मेल्तुङ भद्रम्बु परितोशिणि ।।
सर्वसिद्धिकारी सत्यभशिणी दिव्यविग्रहा ।
कत्ययन्ला कामहन्त्री कालिका ल्मशनाशइणी ।।
करुणरससम्पुर्णा कला कलाविवर्जिता ।
कल्यणी कमला कल्य कोतिसुर्यसमप्रभा ।।
त्र्यएमबिएका त्र्यएमबिएकरध्यध्ल्रा धिरसमार्चइता ।
श्रीविद्या चित्कला शान्ता वेद-वेदाङ्ग-अगोचरा ।
कामकर्शिणिका कान्ता केलिन्ला कुलामालिन्ल् ।।
शक्तमन्दला सम्तुश्ता शक्तनन्दतरङिणी ।
तन्त्र्णी भनमध्यस्था शृमता जोगुलम्बिका ।।
फलश्रुति:-
इति ते काठइतम देवी जोगुलश्तोत्तर शतम्
यह पठेत प्रायतोभक्त्य शुचिरेकागरमनसह्
तत क्ष्णत सिद्धी मप्नोती सत्यमेतत न सम्शयः ।।
Comments
Post a Comment