Shaktipeethas in Lalitopakhyanam

Shaktipeethas in Brahmanda Puran ततः पीठानि पचाशदेकं च क्रमतो न्यसेत् । कामरूपं वारणासी नेपाल पौण्ड्रवर्धनम् ॥ वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् । आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् ॥ कैलासं भृगुनगरं केदारं चन्द्रयुक्पुरम् । श्रीपीठ चैकवीरं च जालन्धं मालवं तथा ॥ कुळानं देविकोर्ट व गोकर्ण मारुतेश्वरम् । अट्टहासं च विरजं राजगेहमहापथे ॥ कोलापुरमेलापुरं कालेश्वरं जयन्तिका । उज्जयिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥ उड़ीशं च प्रयागं च षष्टिमायापुरं तथा । गौरीशं मलयगिरिं श्रीशैलं मेरुमेव च ॥ पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् । स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥ पुरोड्याणं तथा छाया छत्रमाहुर्मनीषिणः । लिपिक्रमसमायुक्त लिपिस्थानेषु विन्यसेत् ॥