Posts

Showing posts from July, 2023

Shaktipeethas in Lalitopakhyanam

Image
  Shaktipeethas in Brahmanda Puran  ततः पीठानि पचाशदेकं च क्रमतो न्यसेत् ।  कामरूपं वारणासी नेपाल पौण्ड्रवर्धनम् ॥ वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ।  आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् ॥  कैलासं भृगुनगरं केदारं चन्द्रयुक्पुरम् ।  श्रीपीठ चैकवीरं च जालन्धं मालवं तथा ॥ कुळानं देविकोर्ट व गोकर्ण मारुतेश्वरम् ।  अट्टहासं च विरजं राजगेहमहापथे ॥   कोलापुरमेलापुरं कालेश्वरं जयन्तिका ।  उज्जयिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥  उड़ीशं च प्रयागं च षष्टिमायापुरं तथा ।  गौरीशं मलयगिरिं श्रीशैलं मेरुमेव च ॥  पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् ।  स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥   पुरोड्याणं तथा छाया छत्रमाहुर्मनीषिणः । लिपिक्रमसमायुक्त लिपिस्थानेषु विन्यसेत् ॥

Shaktipeethas in Brihad Nila Tantra

Image
  Śaktipīthas in Brihad  Nila Tantra ( वृहद नील तन्त्रस्य शक्तिपीठाणि )  Introduction:-  Shaktipeethas are the holy pilgrimages of Shaktism. We have found a list of Shaktipeethas in Brihannila Tantra or Brihad Nila Tantra. These shlokas belong to the fifth Patala of Brihad Nila Tantra.                                                       [[ Artwork by Hrishikesh Deb ]]    Shaktipeethas in Brihad Nila Tantra कामेशा कामरूपे त्वं पूर्णाकाश्यां विमुक्तिदा । नेपाले पुण्यदा पुण्या सुवेशा पौन्ड्रवर्धने ॥ धर्मबुद्धिः सुधा चैव सुखदा पापमोचनी । पारस्ये परमानन्दा ब्रह्माणी कान्यकुब्जके ॥ पुण्याद्रौ च महापुण्या पूर्णा यज्ञफलेश्वरी । कात्यायन्यर्बुदे देवि धनदा शिववल्लभा ।। एका चैकाम्रके देशे सुरूपेशाम्रकेश्वरे । त्रिपुरे सुन्दरी दिव्यरूपाखिलमनोहरा ॥ कामकोटे महापीठे प्रमदा मदनालसा । कामेश्वरी रतिश्चैव भृगुपुर्यां ब्रज...